कृदन्तरूपाणि - सम् + वि + वस् + सन् - वसँ आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविविवसिषणम् / संविविवसिषणम्
अनीयर्
सव्ँविविवसिषणीयः / संविविवसिषणीयः - सव्ँविविवसिषणीया / संविविवसिषणीया
ण्वुल्
सव्ँविविवसिषकः / संविविवसिषकः - सव्ँविविवसिषिका / संविविवसिषिका
तुमुँन्
सव्ँविविवसिषितुम् / संविविवसिषितुम्
तव्य
सव्ँविविवसिषितव्यः / संविविवसिषितव्यः - सव्ँविविवसिषितव्या / संविविवसिषितव्या
तृच्
सव्ँविविवसिषिता / संविविवसिषिता - सव्ँविविवसिषित्री / संविविवसिषित्री
ल्यप्
सव्ँविविवसिष्य / संविविवसिष्य
क्तवतुँ
सव्ँविविवसिषितवान् / संविविवसिषितवान् - सव्ँविविवसिषितवती / संविविवसिषितवती
क्त
सव्ँविविवसिषितः / संविविवसिषितः - सव्ँविविवसिषिता / संविविवसिषिता
शानच्
सव्ँविविवसिषमाणः / संविविवसिषमाणः - सव्ँविविवसिषमाणा / संविविवसिषमाणा
यत्
सव्ँविविवसिष्यः / संविविवसिष्यः - सव्ँविविवसिष्या / संविविवसिष्या
अच्
सव्ँविविवसिषः / संविविवसिषः - सव्ँविविवसिषा - संविविवसिषा
घञ्
सव्ँविविवसिषः / संविविवसिषः
सव्ँविविवसिषा / संविविवसिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः