कृदन्तरूपाणि - सम् + वि + वस् + यङ् - वसँ आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवावसनम् / संविवावसनम्
अनीयर्
सव्ँविवावसनीयः / संविवावसनीयः - सव्ँविवावसनीया / संविवावसनीया
ण्वुल्
सव्ँविवावसकः / संविवावसकः - सव्ँविवावसिका / संविवावसिका
तुमुँन्
सव्ँविवावसितुम् / संविवावसितुम्
तव्य
सव्ँविवावसितव्यः / संविवावसितव्यः - सव्ँविवावसितव्या / संविवावसितव्या
तृच्
सव्ँविवावसिता / संविवावसिता - सव्ँविवावसित्री / संविवावसित्री
ल्यप्
सव्ँविवावस्य / संविवावस्य
क्तवतुँ
सव्ँविवावसितवान् / संविवावसितवान् - सव्ँविवावसितवती / संविवावसितवती
क्त
सव्ँविवावसितः / संविवावसितः - सव्ँविवावसिता / संविवावसिता
शानच्
सव्ँविवावस्यमानः / संविवावस्यमानः - सव्ँविवावस्यमाना / संविवावस्यमाना
यत्
सव्ँविवावस्यः / संविवावस्यः - सव्ँविवावस्या / संविवावस्या
घञ्
सव्ँविवावसः / संविवावसः
सव्ँविवावसा / संविवावसा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः