कृदन्तरूपाणि - सम् + वि + वस् - वसँ आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवसनम् / संविवसनम्
अनीयर्
सव्ँविवसनीयः / संविवसनीयः - सव्ँविवसनीया / संविवसनीया
ण्वुल्
सव्ँविवासकः / संविवासकः - सव्ँविवासिका / संविवासिका
तुमुँन्
सव्ँविवसितुम् / संविवसितुम्
तव्य
सव्ँविवसितव्यः / संविवसितव्यः - सव्ँविवसितव्या / संविवसितव्या
तृच्
सव्ँविवसिता / संविवसिता - सव्ँविवसित्री / संविवसित्री
ल्यप्
सव्ँविवस्य / संविवस्य
क्तवतुँ
सव्ँविवसितवान् / संविवसितवान् - सव्ँविवसितवती / संविवसितवती
क्त
सव्ँविवसितः / संविवसितः - सव्ँविवसिता / संविवसिता
शानच्
सव्ँविवसानः / संविवसानः - सव्ँविवसाना / संविवसाना
ण्यत्
सव्ँविवास्यः / संविवास्यः - सव्ँविवास्या / संविवास्या
अच्
सव्ँविवसः / संविवसः - सव्ँविवसा - संविवसा
घञ्
सव्ँविवासः / संविवासः
क्तिन्
सव्ँविवस्तिः / संविवस्तिः
अङ्
सव्ँविवसा / संविवसा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः