कृदन्तरूपाणि - सम् + वि + वस् + णिच्+सन् - वसँ आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविविवासयिषणम् / संविविवासयिषणम्
अनीयर्
सव्ँविविवासयिषणीयः / संविविवासयिषणीयः - सव्ँविविवासयिषणीया / संविविवासयिषणीया
ण्वुल्
सव्ँविविवासयिषकः / संविविवासयिषकः - सव्ँविविवासयिषिका / संविविवासयिषिका
तुमुँन्
सव्ँविविवासयिषितुम् / संविविवासयिषितुम्
तव्य
सव्ँविविवासयिषितव्यः / संविविवासयिषितव्यः - सव्ँविविवासयिषितव्या / संविविवासयिषितव्या
तृच्
सव्ँविविवासयिषिता / संविविवासयिषिता - सव्ँविविवासयिषित्री / संविविवासयिषित्री
ल्यप्
सव्ँविविवासयिष्य / संविविवासयिष्य
क्तवतुँ
सव्ँविविवासयिषितवान् / संविविवासयिषितवान् - सव्ँविविवासयिषितवती / संविविवासयिषितवती
क्त
सव्ँविविवासयिषितः / संविविवासयिषितः - सव्ँविविवासयिषिता / संविविवासयिषिता
शतृँ
सव्ँविविवासयिषन् / संविविवासयिषन् - सव्ँविविवासयिषन्ती / संविविवासयिषन्ती
शानच्
सव्ँविविवासयिषमाणः / संविविवासयिषमाणः - सव्ँविविवासयिषमाणा / संविविवासयिषमाणा
यत्
सव्ँविविवासयिष्यः / संविविवासयिष्यः - सव्ँविविवासयिष्या / संविविवासयिष्या
अच्
सव्ँविविवासयिषः / संविविवासयिषः - सव्ँविविवासयिषा - संविविवासयिषा
घञ्
सव्ँविविवासयिषः / संविविवासयिषः
सव्ँविविवासयिषा / संविविवासयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः