कृदन्तरूपाणि - सम् + वि + वस् + णिच् - वसँ आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवासनम् / संविवासनम्
अनीयर्
सव्ँविवासनीयः / संविवासनीयः - सव्ँविवासनीया / संविवासनीया
ण्वुल्
सव्ँविवासकः / संविवासकः - सव्ँविवासिका / संविवासिका
तुमुँन्
सव्ँविवासयितुम् / संविवासयितुम्
तव्य
सव्ँविवासयितव्यः / संविवासयितव्यः - सव्ँविवासयितव्या / संविवासयितव्या
तृच्
सव्ँविवासयिता / संविवासयिता - सव्ँविवासयित्री / संविवासयित्री
ल्यप्
सव्ँविवास्य / संविवास्य
क्तवतुँ
सव्ँविवासितवान् / संविवासितवान् - सव्ँविवासितवती / संविवासितवती
क्त
सव्ँविवासितः / संविवासितः - सव्ँविवासिता / संविवासिता
शतृँ
सव्ँविवासयन् / संविवासयन् - सव्ँविवासयन्ती / संविवासयन्ती
शानच्
सव्ँविवासयमानः / संविवासयमानः - सव्ँविवासयमाना / संविवासयमाना
यत्
सव्ँविवास्यः / संविवास्यः - सव्ँविवास्या / संविवास्या
अच्
सव्ँविवासः / संविवासः - सव्ँविवासा - संविवासा
युच्
सव्ँविवासना / संविवासना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः