कृदन्तरूपाणि - सम् + वङ्ख् + णिच्+सन् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवङ्खयिषणम् / संविवङ्खयिषणम्
अनीयर्
सव्ँविवङ्खयिषणीयः / संविवङ्खयिषणीयः - सव्ँविवङ्खयिषणीया / संविवङ्खयिषणीया
ण्वुल्
सव्ँविवङ्खयिषकः / संविवङ्खयिषकः - सव्ँविवङ्खयिषिका / संविवङ्खयिषिका
तुमुँन्
सव्ँविवङ्खयिषितुम् / संविवङ्खयिषितुम्
तव्य
सव्ँविवङ्खयिषितव्यः / संविवङ्खयिषितव्यः - सव्ँविवङ्खयिषितव्या / संविवङ्खयिषितव्या
तृच्
सव्ँविवङ्खयिषिता / संविवङ्खयिषिता - सव्ँविवङ्खयिषित्री / संविवङ्खयिषित्री
ल्यप्
सव्ँविवङ्खयिष्य / संविवङ्खयिष्य
क्तवतुँ
सव्ँविवङ्खयिषितवान् / संविवङ्खयिषितवान् - सव्ँविवङ्खयिषितवती / संविवङ्खयिषितवती
क्त
सव्ँविवङ्खयिषितः / संविवङ्खयिषितः - सव्ँविवङ्खयिषिता / संविवङ्खयिषिता
शतृँ
सव्ँविवङ्खयिषन् / संविवङ्खयिषन् - सव्ँविवङ्खयिषन्ती / संविवङ्खयिषन्ती
शानच्
सव्ँविवङ्खयिषमाणः / संविवङ्खयिषमाणः - सव्ँविवङ्खयिषमाणा / संविवङ्खयिषमाणा
यत्
सव्ँविवङ्खयिष्यः / संविवङ्खयिष्यः - सव्ँविवङ्खयिष्या / संविवङ्खयिष्या
अच्
सव्ँविवङ्खयिषः / संविवङ्खयिषः - सव्ँविवङ्खयिषा - संविवङ्खयिषा
घञ्
सव्ँविवङ्खयिषः / संविवङ्खयिषः
सव्ँविवङ्खयिषा / संविवङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः