कृदन्तरूपाणि - सम् + वङ्ख् + सन् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवङ्खिषणम् / संविवङ्खिषणम्
अनीयर्
सव्ँविवङ्खिषणीयः / संविवङ्खिषणीयः - सव्ँविवङ्खिषणीया / संविवङ्खिषणीया
ण्वुल्
सव्ँविवङ्खिषकः / संविवङ्खिषकः - सव्ँविवङ्खिषिका / संविवङ्खिषिका
तुमुँन्
सव्ँविवङ्खिषितुम् / संविवङ्खिषितुम्
तव्य
सव्ँविवङ्खिषितव्यः / संविवङ्खिषितव्यः - सव्ँविवङ्खिषितव्या / संविवङ्खिषितव्या
तृच्
सव्ँविवङ्खिषिता / संविवङ्खिषिता - सव्ँविवङ्खिषित्री / संविवङ्खिषित्री
ल्यप्
सव्ँविवङ्खिष्य / संविवङ्खिष्य
क्तवतुँ
सव्ँविवङ्खिषितवान् / संविवङ्खिषितवान् - सव्ँविवङ्खिषितवती / संविवङ्खिषितवती
क्त
सव्ँविवङ्खिषितः / संविवङ्खिषितः - सव्ँविवङ्खिषिता / संविवङ्खिषिता
शतृँ
सव्ँविवङ्खिषन् / संविवङ्खिषन् - सव्ँविवङ्खिषन्ती / संविवङ्खिषन्ती
यत्
सव्ँविवङ्खिष्यः / संविवङ्खिष्यः - सव्ँविवङ्खिष्या / संविवङ्खिष्या
अच्
सव्ँविवङ्खिषः / संविवङ्खिषः - सव्ँविवङ्खिषा - संविवङ्खिषा
घञ्
सव्ँविवङ्खिषः / संविवङ्खिषः
सव्ँविवङ्खिषा / संविवङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः