कृदन्तरूपाणि - सम् + वङ्ख् + णिच् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवङ्खनम् / संवङ्खनम्
अनीयर्
सव्ँवङ्खनीयः / संवङ्खनीयः - सव्ँवङ्खनीया / संवङ्खनीया
ण्वुल्
सव्ँवङ्खकः / संवङ्खकः - सव्ँवङ्खिका / संवङ्खिका
तुमुँन्
सव्ँवङ्खयितुम् / संवङ्खयितुम्
तव्य
सव्ँवङ्खयितव्यः / संवङ्खयितव्यः - सव्ँवङ्खयितव्या / संवङ्खयितव्या
तृच्
सव्ँवङ्खयिता / संवङ्खयिता - सव्ँवङ्खयित्री / संवङ्खयित्री
ल्यप्
सव्ँवङ्ख्य / संवङ्ख्य
क्तवतुँ
सव्ँवङ्खितवान् / संवङ्खितवान् - सव्ँवङ्खितवती / संवङ्खितवती
क्त
सव्ँवङ्खितः / संवङ्खितः - सव्ँवङ्खिता / संवङ्खिता
शतृँ
सव्ँवङ्खयन् / संवङ्खयन् - सव्ँवङ्खयन्ती / संवङ्खयन्ती
शानच्
सव्ँवङ्खयमानः / संवङ्खयमानः - सव्ँवङ्खयमाना / संवङ्खयमाना
यत्
सव्ँवङ्ख्यः / संवङ्ख्यः - सव्ँवङ्ख्या / संवङ्ख्या
अच्
सव्ँवङ्खः / संवङ्खः - सव्ँवङ्खा - संवङ्खा
युच्
सव्ँवङ्खना / संवङ्खना


सनादि प्रत्ययाः

उपसर्गाः