कृदन्तरूपाणि - सम् + वङ्ख् + यङ्लुक् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवावङ्खनम् / संवावङ्खनम्
अनीयर्
सव्ँवावङ्खनीयः / संवावङ्खनीयः - सव्ँवावङ्खनीया / संवावङ्खनीया
ण्वुल्
सव्ँवावङ्खकः / संवावङ्खकः - सव्ँवावङ्खिका / संवावङ्खिका
तुमुँन्
सव्ँवावङ्खितुम् / संवावङ्खितुम्
तव्य
सव्ँवावङ्खितव्यः / संवावङ्खितव्यः - सव्ँवावङ्खितव्या / संवावङ्खितव्या
तृच्
सव्ँवावङ्खिता / संवावङ्खिता - सव्ँवावङ्खित्री / संवावङ्खित्री
ल्यप्
सव्ँवावङ्ख्य / संवावङ्ख्य
क्तवतुँ
सव्ँवावङ्खितवान् / संवावङ्खितवान् - सव्ँवावङ्खितवती / संवावङ्खितवती
क्त
सव्ँवावङ्खितः / संवावङ्खितः - सव्ँवावङ्खिता / संवावङ्खिता
शतृँ
सव्ँवावङ्खन् / संवावङ्खन् - सव्ँवावङ्खती / संवावङ्खती
ण्यत्
सव्ँवावङ्ख्यः / संवावङ्ख्यः - सव्ँवावङ्ख्या / संवावङ्ख्या
अच्
सव्ँवावङ्खः / संवावङ्खः - सव्ँवावङ्खा - संवावङ्खा
घञ्
सव्ँवावङ्खः / संवावङ्खः
सव्ँवावङ्खा / संवावङ्खा


सनादि प्रत्ययाः

उपसर्गाः