कृदन्तरूपाणि - वङ्ख् + णिच्+सन् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवङ्खयिषणम्
अनीयर्
विवङ्खयिषणीयः - विवङ्खयिषणीया
ण्वुल्
विवङ्खयिषकः - विवङ्खयिषिका
तुमुँन्
विवङ्खयिषितुम्
तव्य
विवङ्खयिषितव्यः - विवङ्खयिषितव्या
तृच्
विवङ्खयिषिता - विवङ्खयिषित्री
क्त्वा
विवङ्खयिषित्वा
क्तवतुँ
विवङ्खयिषितवान् - विवङ्खयिषितवती
क्त
विवङ्खयिषितः - विवङ्खयिषिता
शतृँ
विवङ्खयिषन् - विवङ्खयिषन्ती
शानच्
विवङ्खयिषमाणः - विवङ्खयिषमाणा
यत्
विवङ्खयिष्यः - विवङ्खयिष्या
अच्
विवङ्खयिषः - विवङ्खयिषा
घञ्
विवङ्खयिषः
विवङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः