कृदन्तरूपाणि - सम् + लोच् + सन् + णिच् - लोचृँ दर्शने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलुलोचिषणम् / संलुलोचिषणम्
अनीयर्
सल्ँलुलोचिषणीयः / संलुलोचिषणीयः - सल्ँलुलोचिषणीया / संलुलोचिषणीया
ण्वुल्
सल्ँलुलोचिषकः / संलुलोचिषकः - सल्ँलुलोचिषिका / संलुलोचिषिका
तुमुँन्
सल्ँलुलोचिषयितुम् / संलुलोचिषयितुम्
तव्य
सल्ँलुलोचिषयितव्यः / संलुलोचिषयितव्यः - सल्ँलुलोचिषयितव्या / संलुलोचिषयितव्या
तृच्
सल्ँलुलोचिषयिता / संलुलोचिषयिता - सल्ँलुलोचिषयित्री / संलुलोचिषयित्री
ल्यप्
सल्ँलुलोचिषय्य / संलुलोचिषय्य
क्तवतुँ
सल्ँलुलोचिषितवान् / संलुलोचिषितवान् - सल्ँलुलोचिषितवती / संलुलोचिषितवती
क्त
सल्ँलुलोचिषितः / संलुलोचिषितः - सल्ँलुलोचिषिता / संलुलोचिषिता
शतृँ
सल्ँलुलोचिषयन् / संलुलोचिषयन् - सल्ँलुलोचिषयन्ती / संलुलोचिषयन्ती
शानच्
सल्ँलुलोचिषयमाणः / संलुलोचिषयमाणः - सल्ँलुलोचिषयमाणा / संलुलोचिषयमाणा
यत्
सल्ँलुलोचिष्यः / संलुलोचिष्यः - सल्ँलुलोचिष्या / संलुलोचिष्या
अच्
सल्ँलुलोचिषः / संलुलोचिषः - सल्ँलुलोचिषा - संलुलोचिषा
सल्ँलुलोचिषा / संलुलोचिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः