कृदन्तरूपाणि - सम् + लोच् + णिच्+सन् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलुलोचयिषणम् / संलुलोचयिषणम्
अनीयर्
सल्ँलुलोचयिषणीयः / संलुलोचयिषणीयः - सल्ँलुलोचयिषणीया / संलुलोचयिषणीया
ण्वुल्
सल्ँलुलोचयिषकः / संलुलोचयिषकः - सल्ँलुलोचयिषिका / संलुलोचयिषिका
तुमुँन्
सल्ँलुलोचयिषितुम् / संलुलोचयिषितुम्
तव्य
सल्ँलुलोचयिषितव्यः / संलुलोचयिषितव्यः - सल्ँलुलोचयिषितव्या / संलुलोचयिषितव्या
तृच्
सल्ँलुलोचयिषिता / संलुलोचयिषिता - सल्ँलुलोचयिषित्री / संलुलोचयिषित्री
ल्यप्
सल्ँलुलोचयिष्य / संलुलोचयिष्य
क्तवतुँ
सल्ँलुलोचयिषितवान् / संलुलोचयिषितवान् - सल्ँलुलोचयिषितवती / संलुलोचयिषितवती
क्त
सल्ँलुलोचयिषितः / संलुलोचयिषितः - सल्ँलुलोचयिषिता / संलुलोचयिषिता
शतृँ
सल्ँलुलोचयिषन् / संलुलोचयिषन् - सल्ँलुलोचयिषन्ती / संलुलोचयिषन्ती
शानच्
सल्ँलुलोचयिषमाणः / संलुलोचयिषमाणः - सल्ँलुलोचयिषमाणा / संलुलोचयिषमाणा
यत्
सल्ँलुलोचयिष्यः / संलुलोचयिष्यः - सल्ँलुलोचयिष्या / संलुलोचयिष्या
अच्
सल्ँलुलोचयिषः / संलुलोचयिषः - सल्ँलुलोचयिषा - संलुलोचयिषा
घञ्
सल्ँलुलोचयिषः / संलुलोचयिषः
सल्ँलुलोचयिषा / संलुलोचयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः