कृदन्तरूपाणि - उत् + लोच् + णिच् + सन् - लोचृँ दर्शने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उल्लुलोचयिषणम्
अनीयर्
उल्लुलोचयिषणीयः - उल्लुलोचयिषणीया
ण्वुल्
उल्लुलोचयिषकः - उल्लुलोचयिषिका
तुमुँन्
उल्लुलोचयिषितुम्
तव्य
उल्लुलोचयिषितव्यः - उल्लुलोचयिषितव्या
तृच्
उल्लुलोचयिषिता - उल्लुलोचयिषित्री
ल्यप्
उल्लुलोचयिष्य
क्तवतुँ
उल्लुलोचयिषितवान् - उल्लुलोचयिषितवती
क्त
उल्लुलोचयिषितः - उल्लुलोचयिषिता
शतृँ
उल्लुलोचयिषन् - उल्लुलोचयिषन्ती
शानच्
उल्लुलोचयिषमाणः - उल्लुलोचयिषमाणा
यत्
उल्लुलोचयिष्यः - उल्लुलोचयिष्या
अच्
उल्लुलोचयिषः - उल्लुलोचयिषा
घञ्
उल्लुलोचयिषः
उल्लुलोचयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः