कृदन्तरूपाणि - सम् + लोच् + णिच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलोचनम् / संलोचनम्
अनीयर्
सल्ँलोचनीयः / संलोचनीयः - सल्ँलोचनीया / संलोचनीया
ण्वुल्
सल्ँलोचकः / संलोचकः - सल्ँलोचिका / संलोचिका
तुमुँन्
सल्ँलोचयितुम् / संलोचयितुम्
तव्य
सल्ँलोचयितव्यः / संलोचयितव्यः - सल्ँलोचयितव्या / संलोचयितव्या
तृच्
सल्ँलोचयिता / संलोचयिता - सल्ँलोचयित्री / संलोचयित्री
ल्यप्
सल्ँलोच्य / संलोच्य
क्तवतुँ
सल्ँलोचितवान् / संलोचितवान् - सल्ँलोचितवती / संलोचितवती
क्त
सल्ँलोचितः / संलोचितः - सल्ँलोचिता / संलोचिता
शतृँ
सल्ँलोचयन् / संलोचयन् - सल्ँलोचयन्ती / संलोचयन्ती
शानच्
सल्ँलोचयमानः / संलोचयमानः - सल्ँलोचयमाना / संलोचयमाना
यत्
सल्ँलोच्यः / संलोच्यः - सल्ँलोच्या / संलोच्या
अच्
सल्ँलोचः / संलोचः - सल्ँलोचा - संलोचा
युच्
सल्ँलोचना / संलोचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः