कृदन्तरूपाणि - सु + लोच् + णिच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलोचनम्
अनीयर्
सुलोचनीयः - सुलोचनीया
ण्वुल्
सुलोचकः - सुलोचिका
तुमुँन्
सुलोचयितुम्
तव्य
सुलोचयितव्यः - सुलोचयितव्या
तृच्
सुलोचयिता - सुलोचयित्री
ल्यप्
सुलोच्य
क्तवतुँ
सुलोचितवान् - सुलोचितवती
क्त
सुलोचितः - सुलोचिता
शतृँ
सुलोचयन् - सुलोचयन्ती
शानच्
सुलोचयमानः - सुलोचयमाना
यत्
सुलोच्यः - सुलोच्या
अच्
सुलोचः - सुलोचा
युच्
सुलोचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः