कृदन्तरूपाणि - प्रति + लोच् + सन् + णिच् - लोचृँ दर्शने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलुलोचिषणम्
अनीयर्
प्रतिलुलोचिषणीयः - प्रतिलुलोचिषणीया
ण्वुल्
प्रतिलुलोचिषकः - प्रतिलुलोचिषिका
तुमुँन्
प्रतिलुलोचिषयितुम्
तव्य
प्रतिलुलोचिषयितव्यः - प्रतिलुलोचिषयितव्या
तृच्
प्रतिलुलोचिषयिता - प्रतिलुलोचिषयित्री
ल्यप्
प्रतिलुलोचिषय्य
क्तवतुँ
प्रतिलुलोचिषितवान् - प्रतिलुलोचिषितवती
क्त
प्रतिलुलोचिषितः - प्रतिलुलोचिषिता
शतृँ
प्रतिलुलोचिषयन् - प्रतिलुलोचिषयन्ती
शानच्
प्रतिलुलोचिषयमाणः - प्रतिलुलोचिषयमाणा
यत्
प्रतिलुलोचिष्यः - प्रतिलुलोचिष्या
अच्
प्रतिलुलोचिषः - प्रतिलुलोचिषा
प्रतिलुलोचिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः