कृदन्तरूपाणि - सम् + लुन्थ् + णिच् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलुन्थनम् / संलुन्थनम्
अनीयर्
सल्ँलुन्थनीयः / संलुन्थनीयः - सल्ँलुन्थनीया / संलुन्थनीया
ण्वुल्
सल्ँलुन्थकः / संलुन्थकः - सल्ँलुन्थिका / संलुन्थिका
तुमुँन्
सल्ँलुन्थयितुम् / संलुन्थयितुम्
तव्य
सल्ँलुन्थयितव्यः / संलुन्थयितव्यः - सल्ँलुन्थयितव्या / संलुन्थयितव्या
तृच्
सल्ँलुन्थयिता / संलुन्थयिता - सल्ँलुन्थयित्री / संलुन्थयित्री
ल्यप्
सल्ँलुन्थ्य / संलुन्थ्य
क्तवतुँ
सल्ँलुन्थितवान् / संलुन्थितवान् - सल्ँलुन्थितवती / संलुन्थितवती
क्त
सल्ँलुन्थितः / संलुन्थितः - सल्ँलुन्थिता / संलुन्थिता
शतृँ
सल्ँलुन्थयन् / संलुन्थयन् - सल्ँलुन्थयन्ती / संलुन्थयन्ती
शानच्
सल्ँलुन्थयमानः / संलुन्थयमानः - सल्ँलुन्थयमाना / संलुन्थयमाना
यत्
सल्ँलुन्थ्यः / संलुन्थ्यः - सल्ँलुन्थ्या / संलुन्थ्या
अच्
सल्ँलुन्थः / संलुन्थः - सल्ँलुन्था - संलुन्था
युच्
सल्ँलुन्थना / संलुन्थना


सनादि प्रत्ययाः

उपसर्गाः