कृदन्तरूपाणि - परि + लुन्थ् + णिच् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलुन्थनम्
अनीयर्
परिलुन्थनीयः - परिलुन्थनीया
ण्वुल्
परिलुन्थकः - परिलुन्थिका
तुमुँन्
परिलुन्थयितुम्
तव्य
परिलुन्थयितव्यः - परिलुन्थयितव्या
तृच्
परिलुन्थयिता - परिलुन्थयित्री
ल्यप्
परिलुन्थ्य
क्तवतुँ
परिलुन्थितवान् - परिलुन्थितवती
क्त
परिलुन्थितः - परिलुन्थिता
शतृँ
परिलुन्थयन् - परिलुन्थयन्ती
शानच्
परिलुन्थयमानः - परिलुन्थयमाना
यत्
परिलुन्थ्यः - परिलुन्थ्या
अच्
परिलुन्थः - परिलुन्था
युच्
परिलुन्थना


सनादि प्रत्ययाः

उपसर्गाः