कृदन्तरूपाणि - परि + लुन्थ् + सन् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलुलुन्थिषणम्
अनीयर्
परिलुलुन्थिषणीयः - परिलुलुन्थिषणीया
ण्वुल्
परिलुलुन्थिषकः - परिलुलुन्थिषिका
तुमुँन्
परिलुलुन्थिषितुम्
तव्य
परिलुलुन्थिषितव्यः - परिलुलुन्थिषितव्या
तृच्
परिलुलुन्थिषिता - परिलुलुन्थिषित्री
ल्यप्
परिलुलुन्थिष्य
क्तवतुँ
परिलुलुन्थिषितवान् - परिलुलुन्थिषितवती
क्त
परिलुलुन्थिषितः - परिलुलुन्थिषिता
शतृँ
परिलुलुन्थिषन् - परिलुलुन्थिषन्ती
यत्
परिलुलुन्थिष्यः - परिलुलुन्थिष्या
अच्
परिलुलुन्थिषः - परिलुलुन्थिषा
घञ्
परिलुलुन्थिषः
परिलुलुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः