कृदन्तरूपाणि - परि + लुन्थ् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलुन्थनम्
अनीयर्
परिलुन्थनीयः - परिलुन्थनीया
ण्वुल्
परिलुन्थकः - परिलुन्थिका
तुमुँन्
परिलुन्थितुम्
तव्य
परिलुन्थितव्यः - परिलुन्थितव्या
तृच्
परिलुन्थिता - परिलुन्थित्री
ल्यप्
परिलुन्थ्य
क्तवतुँ
परिलुन्थितवान् - परिलुन्थितवती
क्त
परिलुन्थितः - परिलुन्थिता
शतृँ
परिलुन्थन् - परिलुन्थन्ती
ण्यत्
परिलुन्थ्यः - परिलुन्थ्या
घञ्
परिलुन्थः
परिलुन्थः - परिलुन्था
परिलुन्था


सनादि प्रत्ययाः

उपसर्गाः