कृदन्तरूपाणि - सम् + लुन्थ् + सन् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलुलुन्थिषणम् / संलुलुन्थिषणम्
अनीयर्
सल्ँलुलुन्थिषणीयः / संलुलुन्थिषणीयः - सल्ँलुलुन्थिषणीया / संलुलुन्थिषणीया
ण्वुल्
सल्ँलुलुन्थिषकः / संलुलुन्थिषकः - सल्ँलुलुन्थिषिका / संलुलुन्थिषिका
तुमुँन्
सल्ँलुलुन्थिषितुम् / संलुलुन्थिषितुम्
तव्य
सल्ँलुलुन्थिषितव्यः / संलुलुन्थिषितव्यः - सल्ँलुलुन्थिषितव्या / संलुलुन्थिषितव्या
तृच्
सल्ँलुलुन्थिषिता / संलुलुन्थिषिता - सल्ँलुलुन्थिषित्री / संलुलुन्थिषित्री
ल्यप्
सल्ँलुलुन्थिष्य / संलुलुन्थिष्य
क्तवतुँ
सल्ँलुलुन्थिषितवान् / संलुलुन्थिषितवान् - सल्ँलुलुन्थिषितवती / संलुलुन्थिषितवती
क्त
सल्ँलुलुन्थिषितः / संलुलुन्थिषितः - सल्ँलुलुन्थिषिता / संलुलुन्थिषिता
शतृँ
सल्ँलुलुन्थिषन् / संलुलुन्थिषन् - सल्ँलुलुन्थिषन्ती / संलुलुन्थिषन्ती
यत्
सल्ँलुलुन्थिष्यः / संलुलुन्थिष्यः - सल्ँलुलुन्थिष्या / संलुलुन्थिष्या
अच्
सल्ँलुलुन्थिषः / संलुलुन्थिषः - सल्ँलुलुन्थिषा - संलुलुन्थिषा
घञ्
सल्ँलुलुन्थिषः / संलुलुन्थिषः
सल्ँलुलुन्थिषा / संलुलुन्थिषा


सनादि प्रत्ययाः

उपसर्गाः