कृदन्तरूपाणि - सम् + लुन्थ् + यङ्लुक् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलोलुन्थनम् / संलोलुन्थनम्
अनीयर्
सल्ँलोलुन्थनीयः / संलोलुन्थनीयः - सल्ँलोलुन्थनीया / संलोलुन्थनीया
ण्वुल्
सल्ँलोलुन्थकः / संलोलुन्थकः - सल्ँलोलुन्थिका / संलोलुन्थिका
तुमुँन्
सल्ँलोलुन्थितुम् / संलोलुन्थितुम्
तव्य
सल्ँलोलुन्थितव्यः / संलोलुन्थितव्यः - सल्ँलोलुन्थितव्या / संलोलुन्थितव्या
तृच्
सल्ँलोलुन्थिता / संलोलुन्थिता - सल्ँलोलुन्थित्री / संलोलुन्थित्री
ल्यप्
सल्ँलोलुथ्य / संलोलुथ्य
क्तवतुँ
सल्ँलोलुथितवान् / संलोलुथितवान् - सल्ँलोलुथितवती / संलोलुथितवती
क्त
सल्ँलोलुथितः / संलोलुथितः - सल्ँलोलुथिता / संलोलुथिता
शतृँ
सल्ँलोलुथन् / संलोलुथन् - सल्ँलोलुथती / संलोलुथती
ण्यत्
सल्ँलोलुन्थ्यः / संलोलुन्थ्यः - सल्ँलोलुन्थ्या / संलोलुन्थ्या
घञ्
सल्ँलोलुन्थः / संलोलुन्थः
सल्ँलोलुथः / संलोलुथः - सल्ँलोलुथा / संलोलुथा
सल्ँलोलुन्था / संलोलुन्था


सनादि प्रत्ययाः

उपसर्गाः