कृदन्तरूपाणि - दुस् + लुन्थ् + णिच् - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लुन्थनम्
अनीयर्
दुर्लुन्थनीयः - दुर्लुन्थनीया
ण्वुल्
दुर्लुन्थकः - दुर्लुन्थिका
तुमुँन्
दुर्लुन्थयितुम्
तव्य
दुर्लुन्थयितव्यः - दुर्लुन्थयितव्या
तृच्
दुर्लुन्थयिता - दुर्लुन्थयित्री
ल्यप्
दुर्लुन्थ्य
क्तवतुँ
दुर्लुन्थितवान् - दुर्लुन्थितवती
क्त
दुर्लुन्थितः - दुर्लुन्थिता
शतृँ
दुर्लुन्थयन् - दुर्लुन्थयन्ती
शानच्
दुर्लुन्थयमानः - दुर्लुन्थयमाना
यत्
दुर्लुन्थ्यः - दुर्लुन्थ्या
अच्
दुर्लुन्थः - दुर्लुन्था
युच्
दुर्लुन्थना


सनादि प्रत्ययाः

उपसर्गाः