कृदन्तरूपाणि - सम् + लिह् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलेहनम् / संलेहनम्
अनीयर्
सल्ँलेहनीयः / संलेहनीयः - सल्ँलेहनीया / संलेहनीया
ण्वुल्
सल्ँलेहकः / संलेहकः - सल्ँलेहिका / संलेहिका
तुमुँन्
सल्ँलेढुम् / संलेढुम्
तव्य
सल्ँलेढव्यः / संलेढव्यः - सल्ँलेढव्या / संलेढव्या
तृच्
सल्ँलेढा / संलेढा - सल्ँलेढ्री / संलेढ्री
ल्यप्
सल्ँलिह्य / संलिह्य
क्तवतुँ
सल्ँलीढवान् / संलीढवान् - सल्ँलीढवती / संलीढवती
क्त
सल्ँलीढः / संलीढः - सल्ँलीढा / संलीढा
शतृँ
सल्ँलिहन् / संलिहन् - सल्ँलिहती / संलिहती
शानच्
सल्ँलिहानः / संलिहानः - सल्ँलिहाना / संलिहाना
ण्यत्
सल्ँलेह्यः / संलेह्यः - सल्ँलेह्या / संलेह्या
घञ्
सल्ँलेहः / संलेहः
सल्ँलेहः / संलेहः - सल्ँलेहा / संलेहा
क्तिन्
सल्ँलीढिः / संलीढिः


सनादि प्रत्ययाः

उपसर्गाः