कृदन्तरूपाणि - परि + लिह् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलेहनम्
अनीयर्
परिलेहनीयः - परिलेहनीया
ण्वुल्
परिलेहकः - परिलेहिका
तुमुँन्
परिलेढुम्
तव्य
परिलेढव्यः - परिलेढव्या
तृच्
परिलेढा - परिलेढ्री
ल्यप्
परिलिह्य
क्तवतुँ
परिलीढवान् - परिलीढवती
क्त
परिलीढः - परिलीढा
शतृँ
परिलिहन् - परिलिहती
शानच्
परिलिहानः - परिलिहाना
ण्यत्
परिलेह्यः - परिलेह्या
घञ्
परिलेहः
परिलेहः - परिलेहा
क्तिन्
परिलीढिः


सनादि प्रत्ययाः

उपसर्गाः