कृदन्तरूपाणि - प्र + लिह् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलेहनम्
अनीयर्
प्रलेहनीयः - प्रलेहनीया
ण्वुल्
प्रलेहकः - प्रलेहिका
तुमुँन्
प्रलेढुम्
तव्य
प्रलेढव्यः - प्रलेढव्या
तृच्
प्रलेढा - प्रलेढ्री
ल्यप्
प्रलिह्य
क्तवतुँ
प्रलीढवान् - प्रलीढवती
क्त
प्रलीढः - प्रलीढा
शतृँ
प्रलिहन् - प्रलिहती
शानच्
प्रलिहानः - प्रलिहाना
ण्यत्
प्रलेह्यः - प्रलेह्या
घञ्
प्रलेहः
प्रलेहः - प्रलेहा
क्तिन्
प्रलीढिः


सनादि प्रत्ययाः

उपसर्गाः