कृदन्तरूपाणि - सम् + लिह् + सन् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलिलिक्षणम् / संलिलिक्षणम्
अनीयर्
सल्ँलिलिक्षणीयः / संलिलिक्षणीयः - सल्ँलिलिक्षणीया / संलिलिक्षणीया
ण्वुल्
सल्ँलिलिक्षकः / संलिलिक्षकः - सल्ँलिलिक्षिका / संलिलिक्षिका
तुमुँन्
सल्ँलिलिक्षितुम् / संलिलिक्षितुम्
तव्य
सल्ँलिलिक्षितव्यः / संलिलिक्षितव्यः - सल्ँलिलिक्षितव्या / संलिलिक्षितव्या
तृच्
सल्ँलिलिक्षिता / संलिलिक्षिता - सल्ँलिलिक्षित्री / संलिलिक्षित्री
ल्यप्
सल्ँलिलिक्ष्य / संलिलिक्ष्य
क्तवतुँ
सल्ँलिलिक्षितवान् / संलिलिक्षितवान् - सल्ँलिलिक्षितवती / संलिलिक्षितवती
क्त
सल्ँलिलिक्षितः / संलिलिक्षितः - सल्ँलिलिक्षिता / संलिलिक्षिता
शतृँ
सल्ँलिलिक्षन् / संलिलिक्षन् - सल्ँलिलिक्षन्ती / संलिलिक्षन्ती
शानच्
सल्ँलिलिक्षमाणः / संलिलिक्षमाणः - सल्ँलिलिक्षमाणा / संलिलिक्षमाणा
यत्
सल्ँलिलिक्ष्यः / संलिलिक्ष्यः - सल्ँलिलिक्ष्या / संलिलिक्ष्या
अच्
सल्ँलिलिक्षः / संलिलिक्षः - सल्ँलिलिक्षा - संलिलिक्षा
घञ्
सल्ँलिलिक्षः / संलिलिक्षः
सल्ँलिलिक्षा / संलिलिक्षा


सनादि प्रत्ययाः

उपसर्गाः