कृदन्तरूपाणि - परि + लिह् + सन् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलिलिक्षणम्
अनीयर्
परिलिलिक्षणीयः - परिलिलिक्षणीया
ण्वुल्
परिलिलिक्षकः - परिलिलिक्षिका
तुमुँन्
परिलिलिक्षितुम्
तव्य
परिलिलिक्षितव्यः - परिलिलिक्षितव्या
तृच्
परिलिलिक्षिता - परिलिलिक्षित्री
ल्यप्
परिलिलिक्ष्य
क्तवतुँ
परिलिलिक्षितवान् - परिलिलिक्षितवती
क्त
परिलिलिक्षितः - परिलिलिक्षिता
शतृँ
परिलिलिक्षन् - परिलिलिक्षन्ती
शानच्
परिलिलिक्षमाणः - परिलिलिक्षमाणा
यत्
परिलिलिक्ष्यः - परिलिलिक्ष्या
अच्
परिलिलिक्षः - परिलिलिक्षा
घञ्
परिलिलिक्षः
परिलिलिक्षा


सनादि प्रत्ययाः

उपसर्गाः