कृदन्तरूपाणि - अभि + लिह् + सन् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलिलिक्षणम्
अनीयर्
अभिलिलिक्षणीयः - अभिलिलिक्षणीया
ण्वुल्
अभिलिलिक्षकः - अभिलिलिक्षिका
तुमुँन्
अभिलिलिक्षितुम्
तव्य
अभिलिलिक्षितव्यः - अभिलिलिक्षितव्या
तृच्
अभिलिलिक्षिता - अभिलिलिक्षित्री
ल्यप्
अभिलिलिक्ष्य
क्तवतुँ
अभिलिलिक्षितवान् - अभिलिलिक्षितवती
क्त
अभिलिलिक्षितः - अभिलिलिक्षिता
शतृँ
अभिलिलिक्षन् - अभिलिलिक्षन्ती
शानच्
अभिलिलिक्षमाणः - अभिलिलिक्षमाणा
यत्
अभिलिलिक्ष्यः - अभिलिलिक्ष्या
अच्
अभिलिलिक्षः - अभिलिलिक्षा
घञ्
अभिलिलिक्षः
अभिलिलिक्षा


सनादि प्रत्ययाः

उपसर्गाः