कृदन्तरूपाणि - निर् + लिह् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लेहनम्
अनीयर्
निर्लेहनीयः - निर्लेहनीया
ण्वुल्
निर्लेहकः - निर्लेहिका
तुमुँन्
निर्लेढुम्
तव्य
निर्लेढव्यः - निर्लेढव्या
तृच्
निर्लेढा - निर्लेढ्री
ल्यप्
निर्लिह्य
क्तवतुँ
निर्लीढवान् - निर्लीढवती
क्त
निर्लीढः - निर्लीढा
शतृँ
निर्लिहन् - निर्लिहती
शानच्
निर्लिहानः - निर्लिहाना
ण्यत्
निर्लेह्यः - निर्लेह्या
घञ्
निर्लेहः
निर्लेहः - निर्लेहा
क्तिन्
निर्लीढिः


सनादि प्रत्ययाः

उपसर्गाः