कृदन्तरूपाणि - सम् + लाघ् + णिच्+सन् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलिलाघयिषणम् / संलिलाघयिषणम्
अनीयर्
सल्ँलिलाघयिषणीयः / संलिलाघयिषणीयः - सल्ँलिलाघयिषणीया / संलिलाघयिषणीया
ण्वुल्
सल्ँलिलाघयिषकः / संलिलाघयिषकः - सल्ँलिलाघयिषिका / संलिलाघयिषिका
तुमुँन्
सल्ँलिलाघयिषितुम् / संलिलाघयिषितुम्
तव्य
सल्ँलिलाघयिषितव्यः / संलिलाघयिषितव्यः - सल्ँलिलाघयिषितव्या / संलिलाघयिषितव्या
तृच्
सल्ँलिलाघयिषिता / संलिलाघयिषिता - सल्ँलिलाघयिषित्री / संलिलाघयिषित्री
ल्यप्
सल्ँलिलाघयिष्य / संलिलाघयिष्य
क्तवतुँ
सल्ँलिलाघयिषितवान् / संलिलाघयिषितवान् - सल्ँलिलाघयिषितवती / संलिलाघयिषितवती
क्त
सल्ँलिलाघयिषितः / संलिलाघयिषितः - सल्ँलिलाघयिषिता / संलिलाघयिषिता
शतृँ
सल्ँलिलाघयिषन् / संलिलाघयिषन् - सल्ँलिलाघयिषन्ती / संलिलाघयिषन्ती
शानच्
सल्ँलिलाघयिषमाणः / संलिलाघयिषमाणः - सल्ँलिलाघयिषमाणा / संलिलाघयिषमाणा
यत्
सल्ँलिलाघयिष्यः / संलिलाघयिष्यः - सल्ँलिलाघयिष्या / संलिलाघयिष्या
अच्
सल्ँलिलाघयिषः / संलिलाघयिषः - सल्ँलिलाघयिषा - संलिलाघयिषा
घञ्
सल्ँलिलाघयिषः / संलिलाघयिषः
सल्ँलिलाघयिषा / संलिलाघयिषा


सनादि प्रत्ययाः

उपसर्गाः