कृदन्तरूपाणि - सम् + लाघ् + यङ्लुक् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलालाघनम् / संलालाघनम्
अनीयर्
सल्ँलालाघनीयः / संलालाघनीयः - सल्ँलालाघनीया / संलालाघनीया
ण्वुल्
सल्ँलालाघकः / संलालाघकः - सल्ँलालाघिका / संलालाघिका
तुमुँन्
सल्ँलालाघितुम् / संलालाघितुम्
तव्य
सल्ँलालाघितव्यः / संलालाघितव्यः - सल्ँलालाघितव्या / संलालाघितव्या
तृच्
सल्ँलालाघिता / संलालाघिता - सल्ँलालाघित्री / संलालाघित्री
ल्यप्
सल्ँलालाघ्य / संलालाघ्य
क्तवतुँ
सल्ँलालाघितवान् / संलालाघितवान् - सल्ँलालाघितवती / संलालाघितवती
क्त
सल्ँलालाघितः / संलालाघितः - सल्ँलालाघिता / संलालाघिता
शतृँ
सल्ँलालाघन् / संलालाघन् - सल्ँलालाघती / संलालाघती
ण्यत्
सल्ँलालाघ्यः / संलालाघ्यः - सल्ँलालाघ्या / संलालाघ्या
अच्
सल्ँलालाघः / संलालाघः - सल्ँलालाघा - संलालाघा
घञ्
सल्ँलालाघः / संलालाघः
सल्ँलालाघा / संलालाघा


सनादि प्रत्ययाः

उपसर्गाः