कृदन्तरूपाणि - सम् + लाघ् + णिच् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलाघनम् / संलाघनम्
अनीयर्
सल्ँलाघनीयः / संलाघनीयः - सल्ँलाघनीया / संलाघनीया
ण्वुल्
सल्ँलाघकः / संलाघकः - सल्ँलाघिका / संलाघिका
तुमुँन्
सल्ँलाघयितुम् / संलाघयितुम्
तव्य
सल्ँलाघयितव्यः / संलाघयितव्यः - सल्ँलाघयितव्या / संलाघयितव्या
तृच्
सल्ँलाघयिता / संलाघयिता - सल्ँलाघयित्री / संलाघयित्री
ल्यप्
सल्ँलाघ्य / संलाघ्य
क्तवतुँ
सल्ँलाघितवान् / संलाघितवान् - सल्ँलाघितवती / संलाघितवती
क्त
सल्ँलाघितः / संलाघितः - सल्ँलाघिता / संलाघिता
शतृँ
सल्ँलाघयन् / संलाघयन् - सल्ँलाघयन्ती / संलाघयन्ती
शानच्
सल्ँलाघयमानः / संलाघयमानः - सल्ँलाघयमाना / संलाघयमाना
यत्
सल्ँलाघ्यः / संलाघ्यः - सल्ँलाघ्या / संलाघ्या
अच्
सल्ँलाघः / संलाघः - सल्ँलाघा - संलाघा
युच्
सल्ँलाघना / संलाघना


सनादि प्रत्ययाः

उपसर्गाः