कृदन्तरूपाणि - सम् + लाघ् + सन् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलिलाघिषणम् / संलिलाघिषणम्
अनीयर्
सल्ँलिलाघिषणीयः / संलिलाघिषणीयः - सल्ँलिलाघिषणीया / संलिलाघिषणीया
ण्वुल्
सल्ँलिलाघिषकः / संलिलाघिषकः - सल्ँलिलाघिषिका / संलिलाघिषिका
तुमुँन्
सल्ँलिलाघिषितुम् / संलिलाघिषितुम्
तव्य
सल्ँलिलाघिषितव्यः / संलिलाघिषितव्यः - सल्ँलिलाघिषितव्या / संलिलाघिषितव्या
तृच्
सल्ँलिलाघिषिता / संलिलाघिषिता - सल्ँलिलाघिषित्री / संलिलाघिषित्री
ल्यप्
सल्ँलिलाघिष्य / संलिलाघिष्य
क्तवतुँ
सल्ँलिलाघिषितवान् / संलिलाघिषितवान् - सल्ँलिलाघिषितवती / संलिलाघिषितवती
क्त
सल्ँलिलाघिषितः / संलिलाघिषितः - सल्ँलिलाघिषिता / संलिलाघिषिता
शानच्
सल्ँलिलाघिषमाणः / संलिलाघिषमाणः - सल्ँलिलाघिषमाणा / संलिलाघिषमाणा
यत्
सल्ँलिलाघिष्यः / संलिलाघिष्यः - सल्ँलिलाघिष्या / संलिलाघिष्या
अच्
सल्ँलिलाघिषः / संलिलाघिषः - सल्ँलिलाघिषा - संलिलाघिषा
घञ्
सल्ँलिलाघिषः / संलिलाघिषः
सल्ँलिलाघिषा / संलिलाघिषा


सनादि प्रत्ययाः

उपसर्गाः