कृदन्तरूपाणि - उप + लाघ् + णिच्+सन् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलिलाघयिषणम्
अनीयर्
उपलिलाघयिषणीयः - उपलिलाघयिषणीया
ण्वुल्
उपलिलाघयिषकः - उपलिलाघयिषिका
तुमुँन्
उपलिलाघयिषितुम्
तव्य
उपलिलाघयिषितव्यः - उपलिलाघयिषितव्या
तृच्
उपलिलाघयिषिता - उपलिलाघयिषित्री
ल्यप्
उपलिलाघयिष्य
क्तवतुँ
उपलिलाघयिषितवान् - उपलिलाघयिषितवती
क्त
उपलिलाघयिषितः - उपलिलाघयिषिता
शतृँ
उपलिलाघयिषन् - उपलिलाघयिषन्ती
शानच्
उपलिलाघयिषमाणः - उपलिलाघयिषमाणा
यत्
उपलिलाघयिष्यः - उपलिलाघयिष्या
अच्
उपलिलाघयिषः - उपलिलाघयिषा
घञ्
उपलिलाघयिषः
उपलिलाघयिषा


सनादि प्रत्ययाः

उपसर्गाः