कृदन्तरूपाणि - सम् + लभ् + णिच् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलम्भनम् / संलम्भनम्
अनीयर्
सल्ँलम्भनीयः / संलम्भनीयः - सल्ँलम्भनीया / संलम्भनीया
ण्वुल्
सल्ँलम्भकः / संलम्भकः - सल्ँलम्भिका / संलम्भिका
तुमुँन्
सल्ँलम्भयितुम् / संलम्भयितुम्
तव्य
सल्ँलम्भयितव्यः / संलम्भयितव्यः - सल्ँलम्भयितव्या / संलम्भयितव्या
तृच्
सल्ँलम्भयिता / संलम्भयिता - सल्ँलम्भयित्री / संलम्भयित्री
ल्यप्
सल्ँलम्भ्य / संलम्भ्य
क्तवतुँ
सल्ँलम्भितवान् / संलम्भितवान् - सल्ँलम्भितवती / संलम्भितवती
क्त
सल्ँलम्भितः / संलम्भितः - सल्ँलम्भिता / संलम्भिता
शतृँ
सल्ँलम्भयन् / संलम्भयन् - सल्ँलम्भयन्ती / संलम्भयन्ती
शानच्
सल्ँलम्भयमानः / संलम्भयमानः - सल्ँलम्भयमाना / संलम्भयमाना
यत्
सल्ँलम्भ्यः / संलम्भ्यः - सल्ँलम्भ्या / संलम्भ्या
अच्
सल्ँलम्भः / संलम्भः - सल्ँलम्भा - संलम्भा
युच्
सल्ँलम्भना / संलम्भना


सनादि प्रत्ययाः

उपसर्गाः