कृदन्तरूपाणि - सम् + लभ् + यङ् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलालभनम् / संलालभनम्
अनीयर्
सल्ँलालभनीयः / संलालभनीयः - सल्ँलालभनीया / संलालभनीया
ण्वुल्
सल्ँलालभकः / संलालभकः - सल्ँलालभिका / संलालभिका
तुमुँन्
सल्ँलालभितुम् / संलालभितुम्
तव्य
सल्ँलालभितव्यः / संलालभितव्यः - सल्ँलालभितव्या / संलालभितव्या
तृच्
सल्ँलालभिता / संलालभिता - सल्ँलालभित्री / संलालभित्री
ल्यप्
सल्ँलालभ्य / संलालभ्य
क्तवतुँ
सल्ँलालभितवान् / संलालभितवान् - सल्ँलालभितवती / संलालभितवती
क्त
सल्ँलालभितः / संलालभितः - सल्ँलालभिता / संलालभिता
शानच्
सल्ँलालभ्यमानः / संलालभ्यमानः - सल्ँलालभ्यमाना / संलालभ्यमाना
यत्
सल्ँलालभ्यः / संलालभ्यः - सल्ँलालभ्या / संलालभ्या
घञ्
सल्ँलालभः / संलालभः
सल्ँलालभा / संलालभा


सनादि प्रत्ययाः

उपसर्गाः