कृदन्तरूपाणि - सम् + लभ् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलम्भनम् / संलम्भनम्
अनीयर्
सल्ँलम्भनीयः / संलम्भनीयः - सल्ँलम्भनीया / संलम्भनीया
ण्वुल्
सल्ँलम्भकः / संलम्भकः - सल्ँलम्भिका / संलम्भिका
तुमुँन्
सल्ँलब्धुम् / संलब्धुम्
तव्य
सल्ँलब्धव्यः / संलब्धव्यः - सल्ँलब्धव्या / संलब्धव्या
तृच्
सल्ँलब्धा / संलब्धा - सल्ँलब्ध्री / संलब्ध्री
ल्यप्
सल्ँलभ्य / संलभ्य
क्तवतुँ
सल्ँलब्धवान् / संलब्धवान् - सल्ँलब्धवती / संलब्धवती
क्त
सल्ँलब्धः / संलब्धः - सल्ँलब्धा / संलब्धा
शानच्
सल्ँलभमानः / संलभमानः - सल्ँलभमाना / संलभमाना
यत्
सल्ँलभ्यः / संलभ्यः - सल्ँलभ्या / संलभ्या
अच्
सल्ँलम्भः / संलम्भः - सल्ँलम्भा - संलम्भा
घञ्
सल्ँलम्भः / संलम्भः
क्तिन्
सल्ँलब्धिः / संलब्धिः
अङ्
सल्ँलभा / संलभा


सनादि प्रत्ययाः

उपसर्गाः