कृदन्तरूपाणि - सम् + लभ् + यङ्लुक् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलालम्भनम् / संलालम्भनम्
अनीयर्
सल्ँलालम्भनीयः / संलालम्भनीयः - सल्ँलालम्भनीया / संलालम्भनीया
ण्वुल्
सल्ँलालम्भकः / संलालम्भकः - सल्ँलालम्भिका / संलालम्भिका
तुमुँन्
सल्ँलालभितुम् / संलालभितुम्
तव्य
सल्ँलालभितव्यः / संलालभितव्यः - सल्ँलालभितव्या / संलालभितव्या
तृच्
सल्ँलालभिता / संलालभिता - सल्ँलालभित्री / संलालभित्री
ल्यप्
सल्ँलालभ्य / संलालभ्य
क्तवतुँ
सल्ँलालभितवान् / संलालभितवान् - सल्ँलालभितवती / संलालभितवती
क्त
सल्ँलालभितः / संलालभितः - सल्ँलालभिता / संलालभिता
शतृँ
सल्ँलालभन् / संलालभन् - सल्ँलालभती / संलालभती
यत्
सल्ँलालभ्यः / संलालभ्यः - सल्ँलालभ्या / संलालभ्या
अच्
सल्ँलालम्भः / संलालम्भः - सल्ँलालम्भा - संलालम्भा
घञ्
सल्ँलालम्भः / संलालम्भः
सल्ँलालम्भा / संलालम्भा


सनादि प्रत्ययाः

उपसर्गाः