कृदन्तरूपाणि - दुर् + लभ् + णिच् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लम्भनम्
अनीयर्
दुर्लम्भनीयः - दुर्लम्भनीया
ण्वुल्
दुर्लम्भकः - दुर्लम्भिका
तुमुँन्
दुर्लम्भयितुम्
तव्य
दुर्लम्भयितव्यः - दुर्लम्भयितव्या
तृच्
दुर्लम्भयिता - दुर्लम्भयित्री
ल्यप्
दुर्लम्भ्य
क्तवतुँ
दुर्लम्भितवान् - दुर्लम्भितवती
क्त
दुर्लम्भितः - दुर्लम्भिता
शतृँ
दुर्लम्भयन् - दुर्लम्भयन्ती
शानच्
दुर्लम्भयमानः - दुर्लम्भयमाना
यत्
दुर्लम्भ्यः - दुर्लम्भ्या
अच्
दुर्लम्भः - दुर्लम्भा
युच्
दुर्लम्भना


सनादि प्रत्ययाः

उपसर्गाः