कृदन्तरूपाणि - दुर् + लभ् + णिच्+सन् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लिलम्भयिषणम्
अनीयर्
दुर्लिलम्भयिषणीयः - दुर्लिलम्भयिषणीया
ण्वुल्
दुर्लिलम्भयिषकः - दुर्लिलम्भयिषिका
तुमुँन्
दुर्लिलम्भयिषितुम्
तव्य
दुर्लिलम्भयिषितव्यः - दुर्लिलम्भयिषितव्या
तृच्
दुर्लिलम्भयिषिता - दुर्लिलम्भयिषित्री
ल्यप्
दुर्लिलम्भयिष्य
क्तवतुँ
दुर्लिलम्भयिषितवान् - दुर्लिलम्भयिषितवती
क्त
दुर्लिलम्भयिषितः - दुर्लिलम्भयिषिता
शतृँ
दुर्लिलम्भयिषन् - दुर्लिलम्भयिषन्ती
शानच्
दुर्लिलम्भयिषमाणः - दुर्लिलम्भयिषमाणा
यत्
दुर्लिलम्भयिष्यः - दुर्लिलम्भयिष्या
अच्
दुर्लिलम्भयिषः - दुर्लिलम्भयिषा
घञ्
दुर्लिलम्भयिषः
दुर्लिलम्भयिषा


सनादि प्रत्ययाः

उपसर्गाः