कृदन्तरूपाणि - परा + लभ् + णिच्+सन् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालिलम्भयिषणम्
अनीयर्
परालिलम्भयिषणीयः - परालिलम्भयिषणीया
ण्वुल्
परालिलम्भयिषकः - परालिलम्भयिषिका
तुमुँन्
परालिलम्भयिषितुम्
तव्य
परालिलम्भयिषितव्यः - परालिलम्भयिषितव्या
तृच्
परालिलम्भयिषिता - परालिलम्भयिषित्री
ल्यप्
परालिलम्भयिष्य
क्तवतुँ
परालिलम्भयिषितवान् - परालिलम्भयिषितवती
क्त
परालिलम्भयिषितः - परालिलम्भयिषिता
शतृँ
परालिलम्भयिषन् - परालिलम्भयिषन्ती
शानच्
परालिलम्भयिषमाणः - परालिलम्भयिषमाणा
यत्
परालिलम्भयिष्यः - परालिलम्भयिष्या
अच्
परालिलम्भयिषः - परालिलम्भयिषा
घञ्
परालिलम्भयिषः
परालिलम्भयिषा


सनादि प्रत्ययाः

उपसर्गाः