कृदन्तरूपाणि - अधि + लभ् + णिच्+सन् - डुलभँष् प्राप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलिलम्भयिषणम्
अनीयर्
अधिलिलम्भयिषणीयः - अधिलिलम्भयिषणीया
ण्वुल्
अधिलिलम्भयिषकः - अधिलिलम्भयिषिका
तुमुँन्
अधिलिलम्भयिषितुम्
तव्य
अधिलिलम्भयिषितव्यः - अधिलिलम्भयिषितव्या
तृच्
अधिलिलम्भयिषिता - अधिलिलम्भयिषित्री
ल्यप्
अधिलिलम्भयिष्य
क्तवतुँ
अधिलिलम्भयिषितवान् - अधिलिलम्भयिषितवती
क्त
अधिलिलम्भयिषितः - अधिलिलम्भयिषिता
शतृँ
अधिलिलम्भयिषन् - अधिलिलम्भयिषन्ती
शानच्
अधिलिलम्भयिषमाणः - अधिलिलम्भयिषमाणा
यत्
अधिलिलम्भयिष्यः - अधिलिलम्भयिष्या
अच्
अधिलिलम्भयिषः - अधिलिलम्भयिषा
घञ्
अधिलिलम्भयिषः
अधिलिलम्भयिषा


सनादि प्रत्ययाः

उपसर्गाः