कृदन्तरूपाणि - सम् + मुञ्च् + यङ्लुक् + णिच् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मोमुञ्चयिषणम् / संमोमुञ्चयिषणम्
अनीयर्
सम्मोमुञ्चयिषणीयः / संमोमुञ्चयिषणीयः - सम्मोमुञ्चयिषणीया / संमोमुञ्चयिषणीया
ण्वुल्
सम्मोमुञ्चयिषकः / संमोमुञ्चयिषकः - सम्मोमुञ्चयिषिका / संमोमुञ्चयिषिका
तुमुँन्
सम्मोमुञ्चयिषितुम् / संमोमुञ्चयिषितुम्
तव्य
सम्मोमुञ्चयिषितव्यः / संमोमुञ्चयिषितव्यः - सम्मोमुञ्चयिषितव्या / संमोमुञ्चयिषितव्या
तृच्
सम्मोमुञ्चयिषिता / संमोमुञ्चयिषिता - सम्मोमुञ्चयिषित्री / संमोमुञ्चयिषित्री
ल्यप्
सम्मोमुञ्चयिष्य / संमोमुञ्चयिष्य
क्तवतुँ
सम्मोमुञ्चयिषितवान् / संमोमुञ्चयिषितवान् - सम्मोमुञ्चयिषितवती / संमोमुञ्चयिषितवती
क्त
सम्मोमुञ्चयिषितः / संमोमुञ्चयिषितः - सम्मोमुञ्चयिषिता / संमोमुञ्चयिषिता
शतृँ
सम्मोमुञ्चयिषन् / संमोमुञ्चयिषन् - सम्मोमुञ्चयिषन्ती / संमोमुञ्चयिषन्ती
शानच्
सम्मोमुञ्चयिषमाणः / संमोमुञ्चयिषमाणः - सम्मोमुञ्चयिषमाणा / संमोमुञ्चयिषमाणा
यत्
सम्मोमुञ्चयिष्यः / संमोमुञ्चयिष्यः - सम्मोमुञ्चयिष्या / संमोमुञ्चयिष्या
अच्
सम्मोमुञ्चयिषः / संमोमुञ्चयिषः - सम्मोमुञ्चयिषा - संमोमुञ्चयिषा
घञ्
सम्मोमुञ्चयिषः / संमोमुञ्चयिषः
सम्मोमुञ्चयिषा / संमोमुञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः