कृदन्तरूपाणि - सु + मुञ्च् + यङ्लुक् + णिच् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमोमुञ्चयिषणम्
अनीयर्
सुमोमुञ्चयिषणीयः - सुमोमुञ्चयिषणीया
ण्वुल्
सुमोमुञ्चयिषकः - सुमोमुञ्चयिषिका
तुमुँन्
सुमोमुञ्चयिषितुम्
तव्य
सुमोमुञ्चयिषितव्यः - सुमोमुञ्चयिषितव्या
तृच्
सुमोमुञ्चयिषिता - सुमोमुञ्चयिषित्री
ल्यप्
सुमोमुञ्चयिष्य
क्तवतुँ
सुमोमुञ्चयिषितवान् - सुमोमुञ्चयिषितवती
क्त
सुमोमुञ्चयिषितः - सुमोमुञ्चयिषिता
शतृँ
सुमोमुञ्चयिषन् - सुमोमुञ्चयिषन्ती
शानच्
सुमोमुञ्चयिषमाणः - सुमोमुञ्चयिषमाणा
यत्
सुमोमुञ्चयिष्यः - सुमोमुञ्चयिष्या
अच्
सुमोमुञ्चयिषः - सुमोमुञ्चयिषा
घञ्
सुमोमुञ्चयिषः
सुमोमुञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः