कृदन्तरूपाणि - सु + मुञ्च् + यङ् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमोमुञ्च्येषणम्
अनीयर्
सुमोमुञ्च्येषणीयः - सुमोमुञ्च्येषणीया
ण्वुल्
सुमोमुञ्च्येषकः - सुमोमुञ्च्येषिका
तुमुँन्
सुमोमुञ्च्येषितुम्
तव्य
सुमोमुञ्च्येषितव्यः - सुमोमुञ्च्येषितव्या
तृच्
सुमोमुञ्च्येषिता - सुमोमुञ्च्येषित्री
ल्यप्
सुमोमुञ्च्येष्य
क्तवतुँ
सुमोमुञ्च्येषितवान् - सुमोमुञ्च्येषितवती
क्त
सुमोमुञ्च्येषितः - सुमोमुञ्च्येषिता
शानच्
सुमोमुञ्च्येषमाणः - सुमोमुञ्च्येषमाणा
यत्
सुमोमुञ्च्येष्यः - सुमोमुञ्च्येष्या
अच्
सुमोमुञ्च्येषः - सुमोमुञ्च्येषा
घञ्
सुमोमुञ्च्येषः
सुमोमुञ्च्येषा


सनादि प्रत्ययाः

उपसर्गाः