कृदन्तरूपाणि - अव + मुञ्च् + यङ् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमोमुञ्च्येषणम्
अनीयर्
अवमोमुञ्च्येषणीयः - अवमोमुञ्च्येषणीया
ण्वुल्
अवमोमुञ्च्येषकः - अवमोमुञ्च्येषिका
तुमुँन्
अवमोमुञ्च्येषितुम्
तव्य
अवमोमुञ्च्येषितव्यः - अवमोमुञ्च्येषितव्या
तृच्
अवमोमुञ्च्येषिता - अवमोमुञ्च्येषित्री
ल्यप्
अवमोमुञ्च्येष्य
क्तवतुँ
अवमोमुञ्च्येषितवान् - अवमोमुञ्च्येषितवती
क्त
अवमोमुञ्च्येषितः - अवमोमुञ्च्येषिता
शानच्
अवमोमुञ्च्येषमाणः - अवमोमुञ्च्येषमाणा
यत्
अवमोमुञ्च्येष्यः - अवमोमुञ्च्येष्या
अच्
अवमोमुञ्च्येषः - अवमोमुञ्च्येषा
घञ्
अवमोमुञ्च्येषः
अवमोमुञ्च्येषा


सनादि प्रत्ययाः

उपसर्गाः