कृदन्तरूपाणि - सम् + मिथ् - मिथृँ मेधाहिंसनयोः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मेथनम् / संमेथनम्
अनीयर्
सम्मेथनीयः / संमेथनीयः - सम्मेथनीया / संमेथनीया
ण्वुल्
सम्मेथकः / संमेथकः - सम्मेथिका / संमेथिका
तुमुँन्
सम्मेथितुम् / संमेथितुम्
तव्य
सम्मेथितव्यः / संमेथितव्यः - सम्मेथितव्या / संमेथितव्या
तृच्
सम्मेथिता / संमेथिता - सम्मेथित्री / संमेथित्री
ल्यप्
सम्मिथ्य / संमिथ्य
क्तवतुँ
सम्मिथितवान् / संमिथितवान् - सम्मिथितवती / संमिथितवती
क्त
सम्मिथितः / संमिथितः - सम्मिथिता / संमिथिता
शतृँ
सम्मेथन् / संमेथन् - सम्मेथन्ती / संमेथन्ती
शानच्
सम्मेथमानः / संमेथमानः - सम्मेथमाना / संमेथमाना
ण्यत्
सम्मेथ्यः / संमेथ्यः - सम्मेथ्या / संमेथ्या
घञ्
सम्मेथः / संमेथः
सम्मिथः / संमिथः - सम्मिथा / संमिथा
क्तिन्
सम्मित्तिः / संमित्तिः


सनादि प्रत्ययाः

उपसर्गाः