कृदन्तरूपाणि - उत् + मिथ् - मिथृँ मेधाहिंसनयोः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मेथनम् / उद्मेथनम्
अनीयर्
उन्मेथनीयः / उद्मेथनीयः - उन्मेथनीया / उद्मेथनीया
ण्वुल्
उन्मेथकः / उद्मेथकः - उन्मेथिका / उद्मेथिका
तुमुँन्
उन्मेथितुम् / उद्मेथितुम्
तव्य
उन्मेथितव्यः / उद्मेथितव्यः - उन्मेथितव्या / उद्मेथितव्या
तृच्
उन्मेथिता / उद्मेथिता - उन्मेथित्री / उद्मेथित्री
ल्यप्
उन्मिथ्य / उद्मिथ्य
क्तवतुँ
उन्मिथितवान् / उद्मिथितवान् - उन्मिथितवती / उद्मिथितवती
क्त
उन्मिथितः / उद्मिथितः - उन्मिथिता / उद्मिथिता
शतृँ
उन्मेथन् / उद्मेथन् - उन्मेथन्ती / उद्मेथन्ती
शानच्
उन्मेथमानः / उद्मेथमानः - उन्मेथमाना / उद्मेथमाना
ण्यत्
उन्मेथ्यः / उद्मेथ्यः - उन्मेथ्या / उद्मेथ्या
घञ्
उन्मेथः / उद्मेथः
उन्मिथः / उद्मिथः - उन्मिथा / उद्मिथा
क्तिन्
उन्मित्तिः / उद्मित्तिः


सनादि प्रत्ययाः

उपसर्गाः