कृदन्तरूपाणि - परा + मिथ् - मिथृँ मेधाहिंसनयोः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामेथनम्
अनीयर्
परामेथनीयः - परामेथनीया
ण्वुल्
परामेथकः - परामेथिका
तुमुँन्
परामेथितुम्
तव्य
परामेथितव्यः - परामेथितव्या
तृच्
परामेथिता - परामेथित्री
ल्यप्
परामिथ्य
क्तवतुँ
परामिथितवान् - परामिथितवती
क्त
परामिथितः - परामिथिता
शतृँ
परामेथन् - परामेथन्ती
शानच्
परामेथमानः - परामेथमाना
ण्यत्
परामेथ्यः - परामेथ्या
घञ्
परामेथः
परामिथः - परामिथा
क्तिन्
परामित्तिः


सनादि प्रत्ययाः

उपसर्गाः